Śrīkoṣa
Chapter 25

Verse 25.48

मण्डपं सम्प्रविश्याथ समारोप्य च विष्टरे ।
नृत्तगीतादिकं सर्वं दर्शयित्वा विशेषतः ॥ ४८ ॥