Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.1
Previous
Next
Original
२६ (नीराजनम्) अध्ययनोत्सवविधिः
अथ षड्विंशोऽध्यायः
श्रीभगवान् -
नीराजनविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
कृत्तिकादिवसाद्ब्रह्मन् न परेद्युर्निशामुखे ॥ १ ॥
Previous Verse
Next Verse