Śrīkoṣa
Chapter 26

Verse 26.1

२६ (नीराजनम्) अध्ययनोत्सवविधिः
अथ षड्विंशोऽध्यायः
श्रीभगवान् -
नीराजनविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
कृत्तिकादिवसाद्ब्रह्मन् न परेद्युर्निशामुखे ॥ १ ॥