Śrīkoṣa
Chapter 26

Verse 26.4

मण्डपं समलङ्कृत्य आनयेन्मण्डपान्तरे ।
औत्सवं बिम्ब मादाय विष्टरे सन्निवेशयेत् ॥ ४ ॥