Śrīkoṣa
Chapter 26

Verse 26.6

सहस्रं वा तदर्धं वा तदर्धं वापि देशिकः ।
शतं वापि तदर्धं वा तदर्धं वापि कारयेत् ॥ ६ ॥