Śrīkoṣa
Chapter 26

Verse 26.7

सर्वपात्रकराश्चैव तिष्ठेयुर्देवसन्निधौ ।
आचार्यस्समलङ्कृत्य उत्तरीयोष्णीपभूषणैः ॥ ७ ॥