Śrīkoṣa
Chapter 26

Verse 26.9

आत्मार्चनं ततः कृत्वा देवदेवं समर्चयेत् ।
दीपार्चनं ततः कृत्वा वेदान् संश्रावयेद्बुधः ॥ ९ ॥