Śrīkoṣa
Chapter 26

Verse 26.11

षडङ्गन्यासं कृत्वा तु भ्रामयेद्देवमूर्धनि ।
दक्षिणं पादमारभ्य वामपादं तु पश्चिमम् ॥ ११ ॥