Śrīkoṣa
Chapter 26

Verse 26.12

वाद्यमङ्गलसंयुक्तं गीतमङ्गलसंयुतम् ।
योषित्करात्समादाय पात्रमादाय देशिकः ॥ १२ ॥