Śrīkoṣa
Chapter 26

Verse 26.14

पुनः पात्रं समादाय प्रादक्षिण्येन मन्दिरम् ।
गीतवाद्यादिसंयुक्तं बलिपीठाद्बहिः क्षिपेत् ॥ १४ ॥