Śrīkoṣa
Chapter 26

Verse 26.21

अङ्कुरं पूर्वात्कृत्वा पश्चात्प्रतिसरं बुधः ।
मार्गशीर्षमासे तु एकादश्या मुपक्रमेत् ॥ २१ ॥