Śrīkoṣa
Chapter 26

Verse 26.22

दशम्यां कौतुकं कुर्यात् तत्पूर्वे चाङ्कुरार्पणम् ।
सङ्कल्पं पूर्वतः कृत्वा पञ्चाहं दशाहं तु वा ॥ २२ ॥