Śrīkoṣa
Chapter 26

Verse 26.23

मण्डपे देवमारोप्य भक्तिबिम्बं निवेशयेत् ।
तथा भक्तजनैर्युक्तं वेदान् संश्रावयेत्सुधीः ॥ २३ ॥