Śrīkoṣa
Chapter 26

Verse 26.25

समाप्तिदिवसे प्राप्ते विष्वक्सेनं समर्चयेत् ॥