Śrīkoṣa
Chapter 26

Verse 26.26

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां (नीराजन)
अध्ययनोत्सवविधानं नाम षड्विंशोध्यायः ॥