Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.1
Previous
Next
Original
२७ संवत्सरोत्सव-(स्नान)-विधिः
अथ सप्तविंशोऽध्यायः
भगवान् -
आग्रयणविधिं वक्ष्ये अवधारय साम्प्रतम् ।
पुष्यमासे सिते पक्षे पुण्यवारदिने मुने ॥ १ ॥
Previous Verse
Next Verse