Śrīkoṣa
Chapter 27

Verse 27.3

सर्वैः परिकरैस्सार्धं क्षेत्रदेशं समाचरेत् ।
मारुतिं वा वैनतेयं विष्वक्सेन मथापि वा ॥ ३ ॥