Śrīkoṣa
Chapter 27

Verse 27.4

आरोप्य शिबिकां ब्रह्मन् यजमानेन देशिकः ।
क्षेत्रदेशं समासाद्य पुण्याहं वाचयेत्सुधीः ॥ ४ ॥