Śrīkoṣa
Chapter 27

Verse 27.6

पायासान्नेन विप्रेन्द्र लवनं सम्यगाचरेत् ।
खलं पुरातनं कृत्वा प्रहरेत्तु कृषीवलैः ॥ ६ ॥