Śrīkoṣa
Chapter 27

Verse 27.7

कौतुकं बन्धयेत् धीमान् कर्षकैस्सह देशिकः ।
कर्षिणीं शिरसि स्थाप्य गच्छेयुर्देवतालयम् ॥ ७ ॥