Śrīkoṣa
Chapter 27

Verse 27.9

देवस्य दक्षिणे हस्ते धान्यं किञ्चित् प्रदर्शयेत् ।
वृक्षपादेन विप्रेन्द्र मानयित्वा विचक्षणः ॥ ९ ॥