Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.11
Previous
Next
Original
आतपे शोषयेत् सर्वानवघातं समाचरेत् ।
तत्स्थानं लेपनं कृत्वा सूधाचूर्णैश्च मण्डयेत् ॥ ११ ॥
Previous Verse
Next Verse