Śrīkoṣa
Chapter 27

Verse 27.11

आतपे शोषयेत् सर्वानवघातं समाचरेत् ।
तत्स्थानं लेपनं कृत्वा सूधाचूर्णैश्च मण्डयेत् ॥ ११ ॥