Śrīkoṣa
Chapter 27

Verse 27.12

उलूखलं मुसलञ्चैव क्षालयित्वा तु देशिकः ।
अभ्यर्च्य गन्धपुष्पैरुलूखले धान्यकं क्षिपेत् ॥ १२ ॥