Śrīkoṣa
Chapter 27

Verse 27.13

अवघातन्द्विजवरैस्तथा मङ्गलगायकैः ।
देवदासीगणैर्वापि विविधैर्ब्राह्मणैस्तु वा ॥ १३ ॥