Śrīkoṣa
Chapter 27

Verse 27.14

तुषानपोह्य शूर्पेण क्षालयेत् शुद्धवारिणा ।
शोधयित्वा पुनः सर्वान् गुलपाकेन मिश्रितान् ॥ १४ ॥