Śrīkoṣa
Chapter 27

Verse 27.17

बलिहोमं ततः कृत्वा विष्वक्सेनं निवेदयेत् ।
दापयेत् सर्ववर्णानां विप्रादीनां विशेषतः ॥ १७ ॥