Śrīkoṣa
Chapter 27

Verse 27.18

मुहूर्ते शोभने प्राप्ते परमान्नं निवेदयेत् ।
आग्रयणविशेषेण अश्वमेधफलं भवेत् ॥ १८ ॥