Śrīkoṣa
Chapter 27

Verse 27.21

पूर्वेद्युः कौतुकं कुर्यात् चतुस्स्थानार्चनं तथा ।
शयनाधिवासनं कृत्वा प्रातःकाले समुद्धरेत् ॥ २१ ॥