Śrīkoṣa
Chapter 27

Verse 27.23

एकबेरशिलाचेत्तु तत्रैव स्नपनं चरेत् ।
बहुबेरे विशेषेण स्नपनं कौतुकं चरेत् ॥ २३ ॥