Śrīkoṣa
Chapter 5

Verse 5.38

पत्रान्तरालं श्यामं च बहिश्चक्रं तु पूर्ववत् ।
इन्दीवरदलाकारं नीलवर्णेन रञ्जितम् ॥ ३८ ॥