Śrīkoṣa
Chapter 27

Verse 27.28

क्षीरं वा केवलं विप्र नालिकेरजलं तु वा ।
पञ्चद्रव्ययुतं वापि पञ्चगव्ययुतं तु वा ॥ २८ ॥