Śrīkoṣa
Chapter 27

Verse 27.31

अलङ्कृत्य यथान्यायं निवेद्यान्तं समर्चयेत् ।
पूर्णाहुतिं ततः कृत्वा गर्भगेहे निवेशयेत् ॥ ३१ ॥