Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.32
Previous
Next
Original
उत्सवम्बिम्बमादाय यात्रां सम्यक् समाचरेत् ।
गजे वा स्यन्दने वापि शिबिकायां समाचरेत् ॥ ३२ ॥
Previous Verse
Next Verse