Śrīkoṣa
Chapter 27

Verse 27.32

उत्सवम्बिम्बमादाय यात्रां सम्यक् समाचरेत् ।
गजे वा स्यन्दने वापि शिबिकायां समाचरेत् ॥ ३२ ॥