Śrīkoṣa
Chapter 5

Verse 5.39

अन्तरालं तु रक्तं स्याच्चक्रं पूर्ववदालिखेत् ।
ज्वालामालां विशेषेण रक्तवर्णेन भूषयेत् ॥ ३९ ॥