Śrīkoṣa
Chapter 28

Verse 28.1

२८ तिलदानविधिः
अथ अष्टाविंशोऽध्यायः
श्रीभगवान् -
पुष्ये मासि च मासर्क्षे रजनीस्नानमाचरेत् ।
अङ्कुरं कौतुकं कृत्वा मण्डपालङ्कृतिं तथा ॥ १ ॥