Śrīkoṣa
Chapter 28

Verse 28.2

द्वारपूजाविधिं चैव चतुस्स्थानार्चनं तथा ।
स्नपनं शयनं चैव अधिवासं तथा भवेत् ॥ २ ॥