Śrīkoṣa
Chapter 28

Verse 28.4

पात्रे पात्रे विनिक्षिप्य पूर्ववच्चाधिवासयेत् ।
अधिवासनवेलायामाकण्ठाच्चरणावधि ॥ ४ ॥