Śrīkoṣa
Chapter 28

Verse 28.5

कुम्भमण्डलकुण्डेषु मुष्टिमात्रेण लेपयेत् ।
ततः प्रभाते विमले गन्धवत् परिलेपयेत् ॥ ५ ॥