Śrīkoṣa
Chapter 28

Verse 28.6

पूजया सम्पुटीकुर्यात् लेपनं सम्यगाचरेत् ।
प्रथमं नाभिमानं तु द्वितीयं कटिमानकम् ॥ ६ ॥