Śrīkoṣa
Chapter 28

Verse 28.8

कुम्भमण्डलकुण्डेषु प्रथमं मुष्टिमानकम् ।
द्वितीयं द्विगुणं चैव तृतीयं त्रिगुणं भवेत् ॥ ८ ॥