Śrīkoṣa
Chapter 28

Verse 28.11

अङ्कुरादिक्रियास्सर्वाः पूर्ववत् सकलं भवेत् ।
तिलदानं ततःकृत्वा ब्राह्मणेभ्यो विशेषतः ॥ ११ ॥