Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.12
Previous
Next
Original
तिलमिश्रितपिण्डेन पितृदानं समाचरेत् ।
माघमासे तु मासर्क्षे पितृपूजां समाचरेत् ॥ १२ ॥
Previous Verse
Next Verse