Śrīkoṣa
Chapter 28

Verse 28.12

तिलमिश्रितपिण्डेन पितृदानं समाचरेत् ।
माघमासे तु मासर्क्षे पितृपूजां समाचरेत् ॥ १२ ॥