Śrīkoṣa
Chapter 28

Verse 28.13

पात्रालाभे विशेषेण पाटलैः परिपूजयेत् ।
पत्रं पुष्पं फलं तोयं गन्धालेपं तु पूर्ववत् ॥ १३ ॥