Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.1
Previous
Next
Original
२९ सम्प्रोक्षणविधिः
अथ ऊनत्रिंशोऽध्यायः
श्रीभगवान् -
विशेषयजनं वक्ष्ये समासादवधारय ।
दुर्निमित्ते तु सञ्जाते तथा दुःस्वप्नदर्शने ॥ १ ॥
Previous Verse
Next Verse