Śrīkoṣa
Chapter 29

Verse 29.3

ग्रहदोषे समुत्पन्ने तथा राजभये बुधः ।
परचक्रप्रवेशे तु व्याधीनां पीडने तथा ॥ ३ ॥