Śrīkoṣa
Chapter 29

Verse 29.4

एवं दोषस्य शान्त्यर्थं केशवाराधनं चरेत् ।
सङ्कल्पं पूर्ववत्कृत्वा कौतुकं बन्धयेद्बुधः ॥ ४ ॥