Śrīkoṣa
Chapter 29

Verse 29.5

शुक्रवारे शुभदिने स्नपनं सम्यगाचरेत् ।
घटैस्सप्तदशैर्वापि द्वादशैर्वा तथा नवैः ॥ ५ ॥