Śrīkoṣa
Chapter 29

Verse 29.6

एकाङ्गं वा त्र्यङ्गं वाथ पञ्चाङ्गं वापि कारयेत् ।
एकाङ्गञ्चैव क्षीरं स्याद्धृतं वा गन्धमेव वा ॥ ६ ॥