Śrīkoṣa
Chapter 5

Verse 5.41

अरैके तु विशेषेण मूर्तिनभ्यर्चयेत् बुधः ।
नारायणाख्यकं यन्त्रं दीक्षाकाले विनिक्षिपेत् ॥ ४१ ॥