Śrīkoṣa
Chapter 29

Verse 29.8

दधिक्षीरं मधुचैव शर्करासर्पिरेव च ? ।
पञ्चामृतमिति प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥ ८ ॥