Śrīkoṣa
Chapter 29

Verse 29.11

एकं त्रयं तथावापि पञ्चसप्तनवाथवा ।
यथाविधि समभ्यर्च्य महाहविर्निवेदयेत् ॥ ११ ॥